Friday 7 February 2020

PAT SANSKRIT 08/02/2020 SOLUTION

 પ્રશ્ન: 1 અ ખાલી જગ્યા પૂરો.
 एक: उष्ट्रः अस्ति। उष्ट्रः स्वभावेन वक्रः अस्ति। सः सर्वदा दोषः एव पश्यति। एकदा सः वने अटति। मार्गे सः            वृक्षस्य उपरि एकं शुकः पश्यति।
પ્રશ્ન: 1 બ સંવાદ યોગ્ય ક્રમમા ગોઠવો
निमिषा : नमस्कारः नयना, आगच्छतु । सर्वं कुशलं वा ?
नयना : सर्वं कुशलम् ।
निमिषा : उपविशतु । जलं स्वीकरोतु ?
नयना : धन्यवाद:
निमिषा :चायं वा कोफी ?
नयना : किमपि मास्तु । इदानि भोजनम् आवश्यकम ।
પ્રશ્ન: 2 કોષ્ટક્ના આધારે વાક્યો બનાવો.
मानव: जलम पिबति ।
छात्रः चित्रम पश्यति ।
अहं फलम खादामि ।
बालकः वनम गच्छति ।
युवकः पुस्तकम पठति ।
र‍क्षकः शिध्रम् धावति ।
પ્રશ્ન: 3 શ્લોક પૂર્ણ કરો.
        (1)अयं निजः परो वेति गणना लघु चेतसाम् | उदारचरितानां तु वसुधैव कुटुम्बकम् |
        (2)उद्यमेनैव हि सिध्यन्ति,कार्याणि न मनोरथै। न हि सुप्तस्य सिंहस्य,प्रविशन्ति मृगाः॥
પ્રશ્ન: 4 સંસ્કૃતમાં અનુવાદ કરો.
(1) राजेशः लाडुं खादति ।
(2) गणेशः शंकरस्य पुत्रः ।
(3) उतरदिशायां हिमालयः अस्ति ।
(4) उष्ट्रः मार्गे कुक्कुर; पश्यति ।
(5) सः मनुश्यवाणि वक्तुं शक्नोति ।
PAT SANSKRIT 08/02/2020

FOR OTHER SULUTION SEE THE LINK BELOW


1 comment: